Declension table of ?sa_ṛṣika

Deva

NeuterSingularDualPlural
Nominativesa_ṛṣikam sa_ṛṣike sa_ṛṣikāṇi
Vocativesa_ṛṣika sa_ṛṣike sa_ṛṣikāṇi
Accusativesa_ṛṣikam sa_ṛṣike sa_ṛṣikāṇi
Instrumentalsa_ṛṣikeṇa sa_ṛṣikābhyām sa_ṛṣikaiḥ
Dativesa_ṛṣikāya sa_ṛṣikābhyām sa_ṛṣikebhyaḥ
Ablativesa_ṛṣikāt sa_ṛṣikābhyām sa_ṛṣikebhyaḥ
Genitivesa_ṛṣikasya sa_ṛṣikayoḥ sa_ṛṣikāṇām
Locativesa_ṛṣike sa_ṛṣikayoḥ sa_ṛṣikeṣu

Compound sa_ṛṣika -

Adverb -sa_ṛṣikam -sa_ṛṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria