Declension table of ?saṇi

Deva

NeuterSingularDualPlural
Nominativesaṇi saṇinī saṇīni
Vocativesaṇi saṇinī saṇīni
Accusativesaṇi saṇinī saṇīni
Instrumentalsaṇinā saṇibhyām saṇibhiḥ
Dativesaṇine saṇibhyām saṇibhyaḥ
Ablativesaṇinaḥ saṇibhyām saṇibhyaḥ
Genitivesaṇinaḥ saṇinoḥ saṇīnām
Locativesaṇini saṇinoḥ saṇiṣu

Compound saṇi -

Adverb -saṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria