Declension table of ?saṃśvāyin

Deva

NeuterSingularDualPlural
Nominativesaṃśvāyi saṃśvāyinī saṃśvāyīni
Vocativesaṃśvāyin saṃśvāyi saṃśvāyinī saṃśvāyīni
Accusativesaṃśvāyi saṃśvāyinī saṃśvāyīni
Instrumentalsaṃśvāyinā saṃśvāyibhyām saṃśvāyibhiḥ
Dativesaṃśvāyine saṃśvāyibhyām saṃśvāyibhyaḥ
Ablativesaṃśvāyinaḥ saṃśvāyibhyām saṃśvāyibhyaḥ
Genitivesaṃśvāyinaḥ saṃśvāyinoḥ saṃśvāyinām
Locativesaṃśvāyini saṃśvāyinoḥ saṃśvāyiṣu

Compound saṃśvāyi -

Adverb -saṃśvāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria