Declension table of ?saṃśūna

Deva

MasculineSingularDualPlural
Nominativesaṃśūnaḥ saṃśūnau saṃśūnāḥ
Vocativesaṃśūna saṃśūnau saṃśūnāḥ
Accusativesaṃśūnam saṃśūnau saṃśūnān
Instrumentalsaṃśūnena saṃśūnābhyām saṃśūnaiḥ saṃśūnebhiḥ
Dativesaṃśūnāya saṃśūnābhyām saṃśūnebhyaḥ
Ablativesaṃśūnāt saṃśūnābhyām saṃśūnebhyaḥ
Genitivesaṃśūnasya saṃśūnayoḥ saṃśūnānām
Locativesaṃśūne saṃśūnayoḥ saṃśūneṣu

Compound saṃśūna -

Adverb -saṃśūnam -saṃśūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria