Declension table of saṃśuddhi

Deva

FeminineSingularDualPlural
Nominativesaṃśuddhiḥ saṃśuddhī saṃśuddhayaḥ
Vocativesaṃśuddhe saṃśuddhī saṃśuddhayaḥ
Accusativesaṃśuddhim saṃśuddhī saṃśuddhīḥ
Instrumentalsaṃśuddhyā saṃśuddhibhyām saṃśuddhibhiḥ
Dativesaṃśuddhyai saṃśuddhaye saṃśuddhibhyām saṃśuddhibhyaḥ
Ablativesaṃśuddhyāḥ saṃśuddheḥ saṃśuddhibhyām saṃśuddhibhyaḥ
Genitivesaṃśuddhyāḥ saṃśuddheḥ saṃśuddhyoḥ saṃśuddhīnām
Locativesaṃśuddhyām saṃśuddhau saṃśuddhyoḥ saṃśuddhiṣu

Compound saṃśuddhi -

Adverb -saṃśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria