Declension table of ?saṃśuddhakilbiṣā

Deva

FeminineSingularDualPlural
Nominativesaṃśuddhakilbiṣā saṃśuddhakilbiṣe saṃśuddhakilbiṣāḥ
Vocativesaṃśuddhakilbiṣe saṃśuddhakilbiṣe saṃśuddhakilbiṣāḥ
Accusativesaṃśuddhakilbiṣām saṃśuddhakilbiṣe saṃśuddhakilbiṣāḥ
Instrumentalsaṃśuddhakilbiṣayā saṃśuddhakilbiṣābhyām saṃśuddhakilbiṣābhiḥ
Dativesaṃśuddhakilbiṣāyai saṃśuddhakilbiṣābhyām saṃśuddhakilbiṣābhyaḥ
Ablativesaṃśuddhakilbiṣāyāḥ saṃśuddhakilbiṣābhyām saṃśuddhakilbiṣābhyaḥ
Genitivesaṃśuddhakilbiṣāyāḥ saṃśuddhakilbiṣayoḥ saṃśuddhakilbiṣāṇām
Locativesaṃśuddhakilbiṣāyām saṃśuddhakilbiṣayoḥ saṃśuddhakilbiṣāsu

Adverb -saṃśuddhakilbiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria