Declension table of ?saṃśuddhakilbiṣa

Deva

NeuterSingularDualPlural
Nominativesaṃśuddhakilbiṣam saṃśuddhakilbiṣe saṃśuddhakilbiṣāṇi
Vocativesaṃśuddhakilbiṣa saṃśuddhakilbiṣe saṃśuddhakilbiṣāṇi
Accusativesaṃśuddhakilbiṣam saṃśuddhakilbiṣe saṃśuddhakilbiṣāṇi
Instrumentalsaṃśuddhakilbiṣeṇa saṃśuddhakilbiṣābhyām saṃśuddhakilbiṣaiḥ
Dativesaṃśuddhakilbiṣāya saṃśuddhakilbiṣābhyām saṃśuddhakilbiṣebhyaḥ
Ablativesaṃśuddhakilbiṣāt saṃśuddhakilbiṣābhyām saṃśuddhakilbiṣebhyaḥ
Genitivesaṃśuddhakilbiṣasya saṃśuddhakilbiṣayoḥ saṃśuddhakilbiṣāṇām
Locativesaṃśuddhakilbiṣe saṃśuddhakilbiṣayoḥ saṃśuddhakilbiṣeṣu

Compound saṃśuddhakilbiṣa -

Adverb -saṃśuddhakilbiṣam -saṃśuddhakilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria