Declension table of ?saṃśuddhā

Deva

FeminineSingularDualPlural
Nominativesaṃśuddhā saṃśuddhe saṃśuddhāḥ
Vocativesaṃśuddhe saṃśuddhe saṃśuddhāḥ
Accusativesaṃśuddhām saṃśuddhe saṃśuddhāḥ
Instrumentalsaṃśuddhayā saṃśuddhābhyām saṃśuddhābhiḥ
Dativesaṃśuddhāyai saṃśuddhābhyām saṃśuddhābhyaḥ
Ablativesaṃśuddhāyāḥ saṃśuddhābhyām saṃśuddhābhyaḥ
Genitivesaṃśuddhāyāḥ saṃśuddhayoḥ saṃśuddhānām
Locativesaṃśuddhāyām saṃśuddhayoḥ saṃśuddhāsu

Adverb -saṃśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria