Declension table of saṃśuddha

Deva

NeuterSingularDualPlural
Nominativesaṃśuddham saṃśuddhe saṃśuddhāni
Vocativesaṃśuddha saṃśuddhe saṃśuddhāni
Accusativesaṃśuddham saṃśuddhe saṃśuddhāni
Instrumentalsaṃśuddhena saṃśuddhābhyām saṃśuddhaiḥ
Dativesaṃśuddhāya saṃśuddhābhyām saṃśuddhebhyaḥ
Ablativesaṃśuddhāt saṃśuddhābhyām saṃśuddhebhyaḥ
Genitivesaṃśuddhasya saṃśuddhayoḥ saṃśuddhānām
Locativesaṃśuddhe saṃśuddhayoḥ saṃśuddheṣu

Compound saṃśuddha -

Adverb -saṃśuddham -saṃśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria