Declension table of ?saṃśuṣkamāṃsatvaksnāyu

Deva

NeuterSingularDualPlural
Nominativesaṃśuṣkamāṃsatvaksnāyu saṃśuṣkamāṃsatvaksnāyunī saṃśuṣkamāṃsatvaksnāyūni
Vocativesaṃśuṣkamāṃsatvaksnāyu saṃśuṣkamāṃsatvaksnāyunī saṃśuṣkamāṃsatvaksnāyūni
Accusativesaṃśuṣkamāṃsatvaksnāyu saṃśuṣkamāṃsatvaksnāyunī saṃśuṣkamāṃsatvaksnāyūni
Instrumentalsaṃśuṣkamāṃsatvaksnāyunā saṃśuṣkamāṃsatvaksnāyubhyām saṃśuṣkamāṃsatvaksnāyubhiḥ
Dativesaṃśuṣkamāṃsatvaksnāyune saṃśuṣkamāṃsatvaksnāyubhyām saṃśuṣkamāṃsatvaksnāyubhyaḥ
Ablativesaṃśuṣkamāṃsatvaksnāyunaḥ saṃśuṣkamāṃsatvaksnāyubhyām saṃśuṣkamāṃsatvaksnāyubhyaḥ
Genitivesaṃśuṣkamāṃsatvaksnāyunaḥ saṃśuṣkamāṃsatvaksnāyunoḥ saṃśuṣkamāṃsatvaksnāyūnām
Locativesaṃśuṣkamāṃsatvaksnāyuni saṃśuṣkamāṃsatvaksnāyunoḥ saṃśuṣkamāṃsatvaksnāyuṣu

Compound saṃśuṣkamāṃsatvaksnāyu -

Adverb -saṃśuṣkamāṃsatvaksnāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria