Declension table of ?saṃśuṣka

Deva

MasculineSingularDualPlural
Nominativesaṃśuṣkaḥ saṃśuṣkau saṃśuṣkāḥ
Vocativesaṃśuṣka saṃśuṣkau saṃśuṣkāḥ
Accusativesaṃśuṣkam saṃśuṣkau saṃśuṣkān
Instrumentalsaṃśuṣkeṇa saṃśuṣkābhyām saṃśuṣkaiḥ saṃśuṣkebhiḥ
Dativesaṃśuṣkāya saṃśuṣkābhyām saṃśuṣkebhyaḥ
Ablativesaṃśuṣkāt saṃśuṣkābhyām saṃśuṣkebhyaḥ
Genitivesaṃśuṣkasya saṃśuṣkayoḥ saṃśuṣkāṇām
Locativesaṃśuṣke saṃśuṣkayoḥ saṃśuṣkeṣu

Compound saṃśuṣka -

Adverb -saṃśuṣkam -saṃśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria