Declension table of saṃśruta

Deva

NeuterSingularDualPlural
Nominativesaṃśrutam saṃśrute saṃśrutāni
Vocativesaṃśruta saṃśrute saṃśrutāni
Accusativesaṃśrutam saṃśrute saṃśrutāni
Instrumentalsaṃśrutena saṃśrutābhyām saṃśrutaiḥ
Dativesaṃśrutāya saṃśrutābhyām saṃśrutebhyaḥ
Ablativesaṃśrutāt saṃśrutābhyām saṃśrutebhyaḥ
Genitivesaṃśrutasya saṃśrutayoḥ saṃśrutānām
Locativesaṃśrute saṃśrutayoḥ saṃśruteṣu

Compound saṃśruta -

Adverb -saṃśrutam -saṃśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria