Declension table of ?saṃśritā

Deva

FeminineSingularDualPlural
Nominativesaṃśritā saṃśrite saṃśritāḥ
Vocativesaṃśrite saṃśrite saṃśritāḥ
Accusativesaṃśritām saṃśrite saṃśritāḥ
Instrumentalsaṃśritayā saṃśritābhyām saṃśritābhiḥ
Dativesaṃśritāyai saṃśritābhyām saṃśritābhyaḥ
Ablativesaṃśritāyāḥ saṃśritābhyām saṃśritābhyaḥ
Genitivesaṃśritāyāḥ saṃśritayoḥ saṃśritānām
Locativesaṃśritāyām saṃśritayoḥ saṃśritāsu

Adverb -saṃśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria