Declension table of ?saṃśreṣiṇa

Deva

MasculineSingularDualPlural
Nominativesaṃśreṣiṇaḥ saṃśreṣiṇau saṃśreṣiṇāḥ
Vocativesaṃśreṣiṇa saṃśreṣiṇau saṃśreṣiṇāḥ
Accusativesaṃśreṣiṇam saṃśreṣiṇau saṃśreṣiṇān
Instrumentalsaṃśreṣiṇena saṃśreṣiṇābhyām saṃśreṣiṇaiḥ saṃśreṣiṇebhiḥ
Dativesaṃśreṣiṇāya saṃśreṣiṇābhyām saṃśreṣiṇebhyaḥ
Ablativesaṃśreṣiṇāt saṃśreṣiṇābhyām saṃśreṣiṇebhyaḥ
Genitivesaṃśreṣiṇasya saṃśreṣiṇayoḥ saṃśreṣiṇānām
Locativesaṃśreṣiṇe saṃśreṣiṇayoḥ saṃśreṣiṇeṣu

Compound saṃśreṣiṇa -

Adverb -saṃśreṣiṇam -saṃśreṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria