Declension table of ?saṃśrayitavya

Deva

NeuterSingularDualPlural
Nominativesaṃśrayitavyam saṃśrayitavye saṃśrayitavyāni
Vocativesaṃśrayitavya saṃśrayitavye saṃśrayitavyāni
Accusativesaṃśrayitavyam saṃśrayitavye saṃśrayitavyāni
Instrumentalsaṃśrayitavyena saṃśrayitavyābhyām saṃśrayitavyaiḥ
Dativesaṃśrayitavyāya saṃśrayitavyābhyām saṃśrayitavyebhyaḥ
Ablativesaṃśrayitavyāt saṃśrayitavyābhyām saṃśrayitavyebhyaḥ
Genitivesaṃśrayitavyasya saṃśrayitavyayoḥ saṃśrayitavyānām
Locativesaṃśrayitavye saṃśrayitavyayoḥ saṃśrayitavyeṣu

Compound saṃśrayitavya -

Adverb -saṃśrayitavyam -saṃśrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria