Declension table of ?saṃśrayin

Deva

NeuterSingularDualPlural
Nominativesaṃśrayi saṃśrayiṇī saṃśrayīṇi
Vocativesaṃśrayin saṃśrayi saṃśrayiṇī saṃśrayīṇi
Accusativesaṃśrayi saṃśrayiṇī saṃśrayīṇi
Instrumentalsaṃśrayiṇā saṃśrayibhyām saṃśrayibhiḥ
Dativesaṃśrayiṇe saṃśrayibhyām saṃśrayibhyaḥ
Ablativesaṃśrayiṇaḥ saṃśrayibhyām saṃśrayibhyaḥ
Genitivesaṃśrayiṇaḥ saṃśrayiṇoḥ saṃśrayiṇām
Locativesaṃśrayiṇi saṃśrayiṇoḥ saṃśrayiṣu

Compound saṃśrayi -

Adverb -saṃśrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria