Declension table of ?saṃśrayaṇīyatā

Deva

FeminineSingularDualPlural
Nominativesaṃśrayaṇīyatā saṃśrayaṇīyate saṃśrayaṇīyatāḥ
Vocativesaṃśrayaṇīyate saṃśrayaṇīyate saṃśrayaṇīyatāḥ
Accusativesaṃśrayaṇīyatām saṃśrayaṇīyate saṃśrayaṇīyatāḥ
Instrumentalsaṃśrayaṇīyatayā saṃśrayaṇīyatābhyām saṃśrayaṇīyatābhiḥ
Dativesaṃśrayaṇīyatāyai saṃśrayaṇīyatābhyām saṃśrayaṇīyatābhyaḥ
Ablativesaṃśrayaṇīyatāyāḥ saṃśrayaṇīyatābhyām saṃśrayaṇīyatābhyaḥ
Genitivesaṃśrayaṇīyatāyāḥ saṃśrayaṇīyatayoḥ saṃśrayaṇīyatānām
Locativesaṃśrayaṇīyatāyām saṃśrayaṇīyatayoḥ saṃśrayaṇīyatāsu

Adverb -saṃśrayaṇīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria