Declension table of ?saṃśrayaṇīyā

Deva

FeminineSingularDualPlural
Nominativesaṃśrayaṇīyā saṃśrayaṇīye saṃśrayaṇīyāḥ
Vocativesaṃśrayaṇīye saṃśrayaṇīye saṃśrayaṇīyāḥ
Accusativesaṃśrayaṇīyām saṃśrayaṇīye saṃśrayaṇīyāḥ
Instrumentalsaṃśrayaṇīyayā saṃśrayaṇīyābhyām saṃśrayaṇīyābhiḥ
Dativesaṃśrayaṇīyāyai saṃśrayaṇīyābhyām saṃśrayaṇīyābhyaḥ
Ablativesaṃśrayaṇīyāyāḥ saṃśrayaṇīyābhyām saṃśrayaṇīyābhyaḥ
Genitivesaṃśrayaṇīyāyāḥ saṃśrayaṇīyayoḥ saṃśrayaṇīyānām
Locativesaṃśrayaṇīyāyām saṃśrayaṇīyayoḥ saṃśrayaṇīyāsu

Adverb -saṃśrayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria