Declension table of ?saṃśrayaṇīya

Deva

NeuterSingularDualPlural
Nominativesaṃśrayaṇīyam saṃśrayaṇīye saṃśrayaṇīyāni
Vocativesaṃśrayaṇīya saṃśrayaṇīye saṃśrayaṇīyāni
Accusativesaṃśrayaṇīyam saṃśrayaṇīye saṃśrayaṇīyāni
Instrumentalsaṃśrayaṇīyena saṃśrayaṇīyābhyām saṃśrayaṇīyaiḥ
Dativesaṃśrayaṇīyāya saṃśrayaṇīyābhyām saṃśrayaṇīyebhyaḥ
Ablativesaṃśrayaṇīyāt saṃśrayaṇīyābhyām saṃśrayaṇīyebhyaḥ
Genitivesaṃśrayaṇīyasya saṃśrayaṇīyayoḥ saṃśrayaṇīyānām
Locativesaṃśrayaṇīye saṃśrayaṇīyayoḥ saṃśrayaṇīyeṣu

Compound saṃśrayaṇīya -

Adverb -saṃśrayaṇīyam -saṃśrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria