Declension table of saṃśraya

Deva

MasculineSingularDualPlural
Nominativesaṃśrayaḥ saṃśrayau saṃśrayāḥ
Vocativesaṃśraya saṃśrayau saṃśrayāḥ
Accusativesaṃśrayam saṃśrayau saṃśrayān
Instrumentalsaṃśrayeṇa saṃśrayābhyām saṃśrayaiḥ saṃśrayebhiḥ
Dativesaṃśrayāya saṃśrayābhyām saṃśrayebhyaḥ
Ablativesaṃśrayāt saṃśrayābhyām saṃśrayebhyaḥ
Genitivesaṃśrayasya saṃśrayayoḥ saṃśrayāṇām
Locativesaṃśraye saṃśrayayoḥ saṃśrayeṣu

Compound saṃśraya -

Adverb -saṃśrayam -saṃśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria