Declension table of ?saṃśravasaḥsāma

Deva

NeuterSingularDualPlural
Nominativesaṃśravasaḥsāmam saṃśravasaḥsāme saṃśravasaḥsāmāni
Vocativesaṃśravasaḥsāma saṃśravasaḥsāme saṃśravasaḥsāmāni
Accusativesaṃśravasaḥsāmam saṃśravasaḥsāme saṃśravasaḥsāmāni
Instrumentalsaṃśravasaḥsāmena saṃśravasaḥsāmābhyām saṃśravasaḥsāmaiḥ
Dativesaṃśravasaḥsāmāya saṃśravasaḥsāmābhyām saṃśravasaḥsāmebhyaḥ
Ablativesaṃśravasaḥsāmāt saṃśravasaḥsāmābhyām saṃśravasaḥsāmebhyaḥ
Genitivesaṃśravasaḥsāmasya saṃśravasaḥsāmayoḥ saṃśravasaḥsāmānām
Locativesaṃśravasaḥsāme saṃśravasaḥsāmayoḥ saṃśravasaḥsāmeṣu

Compound saṃśravasaḥsāma -

Adverb -saṃśravasaḥsāmam -saṃśravasaḥsāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria