Declension table of saṃśravaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃśravaṇam saṃśravaṇe saṃśravaṇāni
Vocativesaṃśravaṇa saṃśravaṇe saṃśravaṇāni
Accusativesaṃśravaṇam saṃśravaṇe saṃśravaṇāni
Instrumentalsaṃśravaṇena saṃśravaṇābhyām saṃśravaṇaiḥ
Dativesaṃśravaṇāya saṃśravaṇābhyām saṃśravaṇebhyaḥ
Ablativesaṃśravaṇāt saṃśravaṇābhyām saṃśravaṇebhyaḥ
Genitivesaṃśravaṇasya saṃśravaṇayoḥ saṃśravaṇānām
Locativesaṃśravaṇe saṃśravaṇayoḥ saṃśravaṇeṣu

Compound saṃśravaṇa -

Adverb -saṃśravaṇam -saṃśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria