Declension table of ?saṃśrava

Deva

NeuterSingularDualPlural
Nominativesaṃśravam saṃśrave saṃśravāṇi
Vocativesaṃśrava saṃśrave saṃśravāṇi
Accusativesaṃśravam saṃśrave saṃśravāṇi
Instrumentalsaṃśraveṇa saṃśravābhyām saṃśravaiḥ
Dativesaṃśravāya saṃśravābhyām saṃśravebhyaḥ
Ablativesaṃśravāt saṃśravābhyām saṃśravebhyaḥ
Genitivesaṃśravasya saṃśravayoḥ saṃśravāṇām
Locativesaṃśrave saṃśravayoḥ saṃśraveṣu

Compound saṃśrava -

Adverb -saṃśravam -saṃśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria