Declension table of ?saṃśranta

Deva

MasculineSingularDualPlural
Nominativesaṃśrantaḥ saṃśrantau saṃśrantāḥ
Vocativesaṃśranta saṃśrantau saṃśrantāḥ
Accusativesaṃśrantam saṃśrantau saṃśrantān
Instrumentalsaṃśrantena saṃśrantābhyām saṃśrantaiḥ saṃśrantebhiḥ
Dativesaṃśrantāya saṃśrantābhyām saṃśrantebhyaḥ
Ablativesaṃśrantāt saṃśrantābhyām saṃśrantebhyaḥ
Genitivesaṃśrantasya saṃśrantayoḥ saṃśrantānām
Locativesaṃśrante saṃśrantayoḥ saṃśranteṣu

Compound saṃśranta -

Adverb -saṃśrantam -saṃśrantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria