Declension table of ?saṃśrāvita

Deva

NeuterSingularDualPlural
Nominativesaṃśrāvitam saṃśrāvite saṃśrāvitāni
Vocativesaṃśrāvita saṃśrāvite saṃśrāvitāni
Accusativesaṃśrāvitam saṃśrāvite saṃśrāvitāni
Instrumentalsaṃśrāvitena saṃśrāvitābhyām saṃśrāvitaiḥ
Dativesaṃśrāvitāya saṃśrāvitābhyām saṃśrāvitebhyaḥ
Ablativesaṃśrāvitāt saṃśrāvitābhyām saṃśrāvitebhyaḥ
Genitivesaṃśrāvitasya saṃśrāvitayoḥ saṃśrāvitānām
Locativesaṃśrāvite saṃśrāvitayoḥ saṃśrāviteṣu

Compound saṃśrāvita -

Adverb -saṃśrāvitam -saṃśrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria