Declension table of ?saṃśrāvita

Deva

MasculineSingularDualPlural
Nominativesaṃśrāvitaḥ saṃśrāvitau saṃśrāvitāḥ
Vocativesaṃśrāvita saṃśrāvitau saṃśrāvitāḥ
Accusativesaṃśrāvitam saṃśrāvitau saṃśrāvitān
Instrumentalsaṃśrāvitena saṃśrāvitābhyām saṃśrāvitaiḥ saṃśrāvitebhiḥ
Dativesaṃśrāvitāya saṃśrāvitābhyām saṃśrāvitebhyaḥ
Ablativesaṃśrāvitāt saṃśrāvitābhyām saṃśrāvitebhyaḥ
Genitivesaṃśrāvitasya saṃśrāvitayoḥ saṃśrāvitānām
Locativesaṃśrāvite saṃśrāvitayoḥ saṃśrāviteṣu

Compound saṃśrāvita -

Adverb -saṃśrāvitam -saṃśrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria