Declension table of ?saṃśrāvayitṛmatā

Deva

FeminineSingularDualPlural
Nominativesaṃśrāvayitṛmatā saṃśrāvayitṛmate saṃśrāvayitṛmatāḥ
Vocativesaṃśrāvayitṛmate saṃśrāvayitṛmate saṃśrāvayitṛmatāḥ
Accusativesaṃśrāvayitṛmatām saṃśrāvayitṛmate saṃśrāvayitṛmatāḥ
Instrumentalsaṃśrāvayitṛmatayā saṃśrāvayitṛmatābhyām saṃśrāvayitṛmatābhiḥ
Dativesaṃśrāvayitṛmatāyai saṃśrāvayitṛmatābhyām saṃśrāvayitṛmatābhyaḥ
Ablativesaṃśrāvayitṛmatāyāḥ saṃśrāvayitṛmatābhyām saṃśrāvayitṛmatābhyaḥ
Genitivesaṃśrāvayitṛmatāyāḥ saṃśrāvayitṛmatayoḥ saṃśrāvayitṛmatānām
Locativesaṃśrāvayitṛmatāyām saṃśrāvayitṛmatayoḥ saṃśrāvayitṛmatāsu

Adverb -saṃśrāvayitṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria