Declension table of ?saṃśrāvayitṛmat

Deva

MasculineSingularDualPlural
Nominativesaṃśrāvayitṛmān saṃśrāvayitṛmantau saṃśrāvayitṛmantaḥ
Vocativesaṃśrāvayitṛman saṃśrāvayitṛmantau saṃśrāvayitṛmantaḥ
Accusativesaṃśrāvayitṛmantam saṃśrāvayitṛmantau saṃśrāvayitṛmataḥ
Instrumentalsaṃśrāvayitṛmatā saṃśrāvayitṛmadbhyām saṃśrāvayitṛmadbhiḥ
Dativesaṃśrāvayitṛmate saṃśrāvayitṛmadbhyām saṃśrāvayitṛmadbhyaḥ
Ablativesaṃśrāvayitṛmataḥ saṃśrāvayitṛmadbhyām saṃśrāvayitṛmadbhyaḥ
Genitivesaṃśrāvayitṛmataḥ saṃśrāvayitṛmatoḥ saṃśrāvayitṛmatām
Locativesaṃśrāvayitṛmati saṃśrāvayitṛmatoḥ saṃśrāvayitṛmatsu

Compound saṃśrāvayitṛmat -

Adverb -saṃśrāvayitṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria