Declension table of ?saṃśrāva

Deva

MasculineSingularDualPlural
Nominativesaṃśrāvaḥ saṃśrāvau saṃśrāvāḥ
Vocativesaṃśrāva saṃśrāvau saṃśrāvāḥ
Accusativesaṃśrāvam saṃśrāvau saṃśrāvān
Instrumentalsaṃśrāveṇa saṃśrāvābhyām saṃśrāvaiḥ saṃśrāvebhiḥ
Dativesaṃśrāvāya saṃśrāvābhyām saṃśrāvebhyaḥ
Ablativesaṃśrāvāt saṃśrāvābhyām saṃśrāvebhyaḥ
Genitivesaṃśrāvasya saṃśrāvayoḥ saṃśrāvāṇām
Locativesaṃśrāve saṃśrāvayoḥ saṃśrāveṣu

Compound saṃśrāva -

Adverb -saṃśrāvam -saṃśrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria