Declension table of ?saṃśokajā

Deva

FeminineSingularDualPlural
Nominativesaṃśokajā saṃśokaje saṃśokajāḥ
Vocativesaṃśokaje saṃśokaje saṃśokajāḥ
Accusativesaṃśokajām saṃśokaje saṃśokajāḥ
Instrumentalsaṃśokajayā saṃśokajābhyām saṃśokajābhiḥ
Dativesaṃśokajāyai saṃśokajābhyām saṃśokajābhyaḥ
Ablativesaṃśokajāyāḥ saṃśokajābhyām saṃśokajābhyaḥ
Genitivesaṃśokajāyāḥ saṃśokajayoḥ saṃśokajānām
Locativesaṃśokajāyām saṃśokajayoḥ saṃśokajāsu

Adverb -saṃśokajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria