Declension table of saṃśodhita

Deva

NeuterSingularDualPlural
Nominativesaṃśodhitam saṃśodhite saṃśodhitāni
Vocativesaṃśodhita saṃśodhite saṃśodhitāni
Accusativesaṃśodhitam saṃśodhite saṃśodhitāni
Instrumentalsaṃśodhitena saṃśodhitābhyām saṃśodhitaiḥ
Dativesaṃśodhitāya saṃśodhitābhyām saṃśodhitebhyaḥ
Ablativesaṃśodhitāt saṃśodhitābhyām saṃśodhitebhyaḥ
Genitivesaṃśodhitasya saṃśodhitayoḥ saṃśodhitānām
Locativesaṃśodhite saṃśodhitayoḥ saṃśodhiteṣu

Compound saṃśodhita -

Adverb -saṃśodhitam -saṃśodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria