Declension table of saṃśodhita

Deva

MasculineSingularDualPlural
Nominativesaṃśodhitaḥ saṃśodhitau saṃśodhitāḥ
Vocativesaṃśodhita saṃśodhitau saṃśodhitāḥ
Accusativesaṃśodhitam saṃśodhitau saṃśodhitān
Instrumentalsaṃśodhitena saṃśodhitābhyām saṃśodhitaiḥ saṃśodhitebhiḥ
Dativesaṃśodhitāya saṃśodhitābhyām saṃśodhitebhyaḥ
Ablativesaṃśodhitāt saṃśodhitābhyām saṃśodhitebhyaḥ
Genitivesaṃśodhitasya saṃśodhitayoḥ saṃśodhitānām
Locativesaṃśodhite saṃśodhitayoḥ saṃśodhiteṣu

Compound saṃśodhita -

Adverb -saṃśodhitam -saṃśodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria