Declension table of ?saṃśodhanī

Deva

FeminineSingularDualPlural
Nominativesaṃśodhanī saṃśodhanyau saṃśodhanyaḥ
Vocativesaṃśodhani saṃśodhanyau saṃśodhanyaḥ
Accusativesaṃśodhanīm saṃśodhanyau saṃśodhanīḥ
Instrumentalsaṃśodhanyā saṃśodhanībhyām saṃśodhanībhiḥ
Dativesaṃśodhanyai saṃśodhanībhyām saṃśodhanībhyaḥ
Ablativesaṃśodhanyāḥ saṃśodhanībhyām saṃśodhanībhyaḥ
Genitivesaṃśodhanyāḥ saṃśodhanyoḥ saṃśodhanīnām
Locativesaṃśodhanyām saṃśodhanyoḥ saṃśodhanīṣu

Compound saṃśodhani - saṃśodhanī -

Adverb -saṃśodhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria