Declension table of ?saṃśodhanaśamanīyā

Deva

FeminineSingularDualPlural
Nominativesaṃśodhanaśamanīyā saṃśodhanaśamanīye saṃśodhanaśamanīyāḥ
Vocativesaṃśodhanaśamanīye saṃśodhanaśamanīye saṃśodhanaśamanīyāḥ
Accusativesaṃśodhanaśamanīyām saṃśodhanaśamanīye saṃśodhanaśamanīyāḥ
Instrumentalsaṃśodhanaśamanīyayā saṃśodhanaśamanīyābhyām saṃśodhanaśamanīyābhiḥ
Dativesaṃśodhanaśamanīyāyai saṃśodhanaśamanīyābhyām saṃśodhanaśamanīyābhyaḥ
Ablativesaṃśodhanaśamanīyāyāḥ saṃśodhanaśamanīyābhyām saṃśodhanaśamanīyābhyaḥ
Genitivesaṃśodhanaśamanīyāyāḥ saṃśodhanaśamanīyayoḥ saṃśodhanaśamanīyānām
Locativesaṃśodhanaśamanīyāyām saṃśodhanaśamanīyayoḥ saṃśodhanaśamanīyāsu

Adverb -saṃśodhanaśamanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria