Declension table of saṃśodhana

Deva

NeuterSingularDualPlural
Nominativesaṃśodhanam saṃśodhane saṃśodhanāni
Vocativesaṃśodhana saṃśodhane saṃśodhanāni
Accusativesaṃśodhanam saṃśodhane saṃśodhanāni
Instrumentalsaṃśodhanena saṃśodhanābhyām saṃśodhanaiḥ
Dativesaṃśodhanāya saṃśodhanābhyām saṃśodhanebhyaḥ
Ablativesaṃśodhanāt saṃśodhanābhyām saṃśodhanebhyaḥ
Genitivesaṃśodhanasya saṃśodhanayoḥ saṃśodhanānām
Locativesaṃśodhane saṃśodhanayoḥ saṃśodhaneṣu

Compound saṃśodhana -

Adverb -saṃśodhanam -saṃśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria