Declension table of saṃśodhana

Deva

MasculineSingularDualPlural
Nominativesaṃśodhanaḥ saṃśodhanau saṃśodhanāḥ
Vocativesaṃśodhana saṃśodhanau saṃśodhanāḥ
Accusativesaṃśodhanam saṃśodhanau saṃśodhanān
Instrumentalsaṃśodhanena saṃśodhanābhyām saṃśodhanaiḥ saṃśodhanebhiḥ
Dativesaṃśodhanāya saṃśodhanābhyām saṃśodhanebhyaḥ
Ablativesaṃśodhanāt saṃśodhanābhyām saṃśodhanebhyaḥ
Genitivesaṃśodhanasya saṃśodhanayoḥ saṃśodhanānām
Locativesaṃśodhane saṃśodhanayoḥ saṃśodhaneṣu

Compound saṃśodhana -

Adverb -saṃśodhanam -saṃśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria