Declension table of ?saṃśobhitā

Deva

FeminineSingularDualPlural
Nominativesaṃśobhitā saṃśobhite saṃśobhitāḥ
Vocativesaṃśobhite saṃśobhite saṃśobhitāḥ
Accusativesaṃśobhitām saṃśobhite saṃśobhitāḥ
Instrumentalsaṃśobhitayā saṃśobhitābhyām saṃśobhitābhiḥ
Dativesaṃśobhitāyai saṃśobhitābhyām saṃśobhitābhyaḥ
Ablativesaṃśobhitāyāḥ saṃśobhitābhyām saṃśobhitābhyaḥ
Genitivesaṃśobhitāyāḥ saṃśobhitayoḥ saṃśobhitānām
Locativesaṃśobhitāyām saṃśobhitayoḥ saṃśobhitāsu

Adverb -saṃśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria