Declension table of ?saṃśobhita

Deva

NeuterSingularDualPlural
Nominativesaṃśobhitam saṃśobhite saṃśobhitāni
Vocativesaṃśobhita saṃśobhite saṃśobhitāni
Accusativesaṃśobhitam saṃśobhite saṃśobhitāni
Instrumentalsaṃśobhitena saṃśobhitābhyām saṃśobhitaiḥ
Dativesaṃśobhitāya saṃśobhitābhyām saṃśobhitebhyaḥ
Ablativesaṃśobhitāt saṃśobhitābhyām saṃśobhitebhyaḥ
Genitivesaṃśobhitasya saṃśobhitayoḥ saṃśobhitānām
Locativesaṃśobhite saṃśobhitayoḥ saṃśobhiteṣu

Compound saṃśobhita -

Adverb -saṃśobhitam -saṃśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria