Declension table of ?saṃśoṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃśoṣitā saṃśoṣite saṃśoṣitāḥ
Vocativesaṃśoṣite saṃśoṣite saṃśoṣitāḥ
Accusativesaṃśoṣitām saṃśoṣite saṃśoṣitāḥ
Instrumentalsaṃśoṣitayā saṃśoṣitābhyām saṃśoṣitābhiḥ
Dativesaṃśoṣitāyai saṃśoṣitābhyām saṃśoṣitābhyaḥ
Ablativesaṃśoṣitāyāḥ saṃśoṣitābhyām saṃśoṣitābhyaḥ
Genitivesaṃśoṣitāyāḥ saṃśoṣitayoḥ saṃśoṣitānām
Locativesaṃśoṣitāyām saṃśoṣitayoḥ saṃśoṣitāsu

Adverb -saṃśoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria