Declension table of ?saṃśoṣita

Deva

NeuterSingularDualPlural
Nominativesaṃśoṣitam saṃśoṣite saṃśoṣitāni
Vocativesaṃśoṣita saṃśoṣite saṃśoṣitāni
Accusativesaṃśoṣitam saṃśoṣite saṃśoṣitāni
Instrumentalsaṃśoṣitena saṃśoṣitābhyām saṃśoṣitaiḥ
Dativesaṃśoṣitāya saṃśoṣitābhyām saṃśoṣitebhyaḥ
Ablativesaṃśoṣitāt saṃśoṣitābhyām saṃśoṣitebhyaḥ
Genitivesaṃśoṣitasya saṃśoṣitayoḥ saṃśoṣitānām
Locativesaṃśoṣite saṃśoṣitayoḥ saṃśoṣiteṣu

Compound saṃśoṣita -

Adverb -saṃśoṣitam -saṃśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria