Declension table of ?saṃśoṣita

Deva

MasculineSingularDualPlural
Nominativesaṃśoṣitaḥ saṃśoṣitau saṃśoṣitāḥ
Vocativesaṃśoṣita saṃśoṣitau saṃśoṣitāḥ
Accusativesaṃśoṣitam saṃśoṣitau saṃśoṣitān
Instrumentalsaṃśoṣitena saṃśoṣitābhyām saṃśoṣitaiḥ saṃśoṣitebhiḥ
Dativesaṃśoṣitāya saṃśoṣitābhyām saṃśoṣitebhyaḥ
Ablativesaṃśoṣitāt saṃśoṣitābhyām saṃśoṣitebhyaḥ
Genitivesaṃśoṣitasya saṃśoṣitayoḥ saṃśoṣitānām
Locativesaṃśoṣite saṃśoṣitayoḥ saṃśoṣiteṣu

Compound saṃśoṣita -

Adverb -saṃśoṣitam -saṃśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria