Declension table of ?saṃśoṣin

Deva

MasculineSingularDualPlural
Nominativesaṃśoṣī saṃśoṣiṇau saṃśoṣiṇaḥ
Vocativesaṃśoṣin saṃśoṣiṇau saṃśoṣiṇaḥ
Accusativesaṃśoṣiṇam saṃśoṣiṇau saṃśoṣiṇaḥ
Instrumentalsaṃśoṣiṇā saṃśoṣibhyām saṃśoṣibhiḥ
Dativesaṃśoṣiṇe saṃśoṣibhyām saṃśoṣibhyaḥ
Ablativesaṃśoṣiṇaḥ saṃśoṣibhyām saṃśoṣibhyaḥ
Genitivesaṃśoṣiṇaḥ saṃśoṣiṇoḥ saṃśoṣiṇām
Locativesaṃśoṣiṇi saṃśoṣiṇoḥ saṃśoṣiṣu

Compound saṃśoṣi -

Adverb -saṃśoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria