Declension table of ?saṃśoṣiṇī

Deva

FeminineSingularDualPlural
Nominativesaṃśoṣiṇī saṃśoṣiṇyau saṃśoṣiṇyaḥ
Vocativesaṃśoṣiṇi saṃśoṣiṇyau saṃśoṣiṇyaḥ
Accusativesaṃśoṣiṇīm saṃśoṣiṇyau saṃśoṣiṇīḥ
Instrumentalsaṃśoṣiṇyā saṃśoṣiṇībhyām saṃśoṣiṇībhiḥ
Dativesaṃśoṣiṇyai saṃśoṣiṇībhyām saṃśoṣiṇībhyaḥ
Ablativesaṃśoṣiṇyāḥ saṃśoṣiṇībhyām saṃśoṣiṇībhyaḥ
Genitivesaṃśoṣiṇyāḥ saṃśoṣiṇyoḥ saṃśoṣiṇīnām
Locativesaṃśoṣiṇyām saṃśoṣiṇyoḥ saṃśoṣiṇīṣu

Compound saṃśoṣiṇi - saṃśoṣiṇī -

Adverb -saṃśoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria