Declension table of ?saṃśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃśoṣaṇaḥ saṃśoṣaṇau saṃśoṣaṇāḥ
Vocativesaṃśoṣaṇa saṃśoṣaṇau saṃśoṣaṇāḥ
Accusativesaṃśoṣaṇam saṃśoṣaṇau saṃśoṣaṇān
Instrumentalsaṃśoṣaṇena saṃśoṣaṇābhyām saṃśoṣaṇaiḥ saṃśoṣaṇebhiḥ
Dativesaṃśoṣaṇāya saṃśoṣaṇābhyām saṃśoṣaṇebhyaḥ
Ablativesaṃśoṣaṇāt saṃśoṣaṇābhyām saṃśoṣaṇebhyaḥ
Genitivesaṃśoṣaṇasya saṃśoṣaṇayoḥ saṃśoṣaṇānām
Locativesaṃśoṣaṇe saṃśoṣaṇayoḥ saṃśoṣaṇeṣu

Compound saṃśoṣaṇa -

Adverb -saṃśoṣaṇam -saṃśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria