Declension table of ?saṃśoṣa

Deva

MasculineSingularDualPlural
Nominativesaṃśoṣaḥ saṃśoṣau saṃśoṣāḥ
Vocativesaṃśoṣa saṃśoṣau saṃśoṣāḥ
Accusativesaṃśoṣam saṃśoṣau saṃśoṣān
Instrumentalsaṃśoṣeṇa saṃśoṣābhyām saṃśoṣaiḥ saṃśoṣebhiḥ
Dativesaṃśoṣāya saṃśoṣābhyām saṃśoṣebhyaḥ
Ablativesaṃśoṣāt saṃśoṣābhyām saṃśoṣebhyaḥ
Genitivesaṃśoṣasya saṃśoṣayoḥ saṃśoṣāṇām
Locativesaṃśoṣe saṃśoṣayoḥ saṃśoṣeṣu

Compound saṃśoṣa -

Adverb -saṃśoṣam -saṃśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria