Declension table of ?saṃśliṣṭaśarīrakāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṃśliṣṭaśarīrakāriṇī saṃśliṣṭaśarīrakāriṇyau saṃśliṣṭaśarīrakāriṇyaḥ
Vocativesaṃśliṣṭaśarīrakāriṇi saṃśliṣṭaśarīrakāriṇyau saṃśliṣṭaśarīrakāriṇyaḥ
Accusativesaṃśliṣṭaśarīrakāriṇīm saṃśliṣṭaśarīrakāriṇyau saṃśliṣṭaśarīrakāriṇīḥ
Instrumentalsaṃśliṣṭaśarīrakāriṇyā saṃśliṣṭaśarīrakāriṇībhyām saṃśliṣṭaśarīrakāriṇībhiḥ
Dativesaṃśliṣṭaśarīrakāriṇyai saṃśliṣṭaśarīrakāriṇībhyām saṃśliṣṭaśarīrakāriṇībhyaḥ
Ablativesaṃśliṣṭaśarīrakāriṇyāḥ saṃśliṣṭaśarīrakāriṇībhyām saṃśliṣṭaśarīrakāriṇībhyaḥ
Genitivesaṃśliṣṭaśarīrakāriṇyāḥ saṃśliṣṭaśarīrakāriṇyoḥ saṃśliṣṭaśarīrakāriṇīnām
Locativesaṃśliṣṭaśarīrakāriṇyām saṃśliṣṭaśarīrakāriṇyoḥ saṃśliṣṭaśarīrakāriṇīṣu

Compound saṃśliṣṭaśarīrakāriṇi - saṃśliṣṭaśarīrakāriṇī -

Adverb -saṃśliṣṭaśarīrakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria