Declension table of ?saṃśliṣṭakarman

Deva

NeuterSingularDualPlural
Nominativesaṃśliṣṭakarma saṃśliṣṭakarmaṇī saṃśliṣṭakarmāṇi
Vocativesaṃśliṣṭakarman saṃśliṣṭakarma saṃśliṣṭakarmaṇī saṃśliṣṭakarmāṇi
Accusativesaṃśliṣṭakarma saṃśliṣṭakarmaṇī saṃśliṣṭakarmāṇi
Instrumentalsaṃśliṣṭakarmaṇā saṃśliṣṭakarmabhyām saṃśliṣṭakarmabhiḥ
Dativesaṃśliṣṭakarmaṇe saṃśliṣṭakarmabhyām saṃśliṣṭakarmabhyaḥ
Ablativesaṃśliṣṭakarmaṇaḥ saṃśliṣṭakarmabhyām saṃśliṣṭakarmabhyaḥ
Genitivesaṃśliṣṭakarmaṇaḥ saṃśliṣṭakarmaṇoḥ saṃśliṣṭakarmaṇām
Locativesaṃśliṣṭakarmaṇi saṃśliṣṭakarmaṇoḥ saṃśliṣṭakarmasu

Compound saṃśliṣṭakarma -

Adverb -saṃśliṣṭakarma -saṃśliṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria