Declension table of ?saṃśliṣṭakarman

Deva

MasculineSingularDualPlural
Nominativesaṃśliṣṭakarmā saṃśliṣṭakarmāṇau saṃśliṣṭakarmāṇaḥ
Vocativesaṃśliṣṭakarman saṃśliṣṭakarmāṇau saṃśliṣṭakarmāṇaḥ
Accusativesaṃśliṣṭakarmāṇam saṃśliṣṭakarmāṇau saṃśliṣṭakarmaṇaḥ
Instrumentalsaṃśliṣṭakarmaṇā saṃśliṣṭakarmabhyām saṃśliṣṭakarmabhiḥ
Dativesaṃśliṣṭakarmaṇe saṃśliṣṭakarmabhyām saṃśliṣṭakarmabhyaḥ
Ablativesaṃśliṣṭakarmaṇaḥ saṃśliṣṭakarmabhyām saṃśliṣṭakarmabhyaḥ
Genitivesaṃśliṣṭakarmaṇaḥ saṃśliṣṭakarmaṇoḥ saṃśliṣṭakarmaṇām
Locativesaṃśliṣṭakarmaṇi saṃśliṣṭakarmaṇoḥ saṃśliṣṭakarmasu

Compound saṃśliṣṭakarma -

Adverb -saṃśliṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria