Declension table of ?saṃśliṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃśliṣṭā saṃśliṣṭe saṃśliṣṭāḥ
Vocativesaṃśliṣṭe saṃśliṣṭe saṃśliṣṭāḥ
Accusativesaṃśliṣṭām saṃśliṣṭe saṃśliṣṭāḥ
Instrumentalsaṃśliṣṭayā saṃśliṣṭābhyām saṃśliṣṭābhiḥ
Dativesaṃśliṣṭāyai saṃśliṣṭābhyām saṃśliṣṭābhyaḥ
Ablativesaṃśliṣṭāyāḥ saṃśliṣṭābhyām saṃśliṣṭābhyaḥ
Genitivesaṃśliṣṭāyāḥ saṃśliṣṭayoḥ saṃśliṣṭānām
Locativesaṃśliṣṭāyām saṃśliṣṭayoḥ saṃśliṣṭāsu

Adverb -saṃśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria