Declension table of ?saṃśliṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃśliṣṭam saṃśliṣṭe saṃśliṣṭāni
Vocativesaṃśliṣṭa saṃśliṣṭe saṃśliṣṭāni
Accusativesaṃśliṣṭam saṃśliṣṭe saṃśliṣṭāni
Instrumentalsaṃśliṣṭena saṃśliṣṭābhyām saṃśliṣṭaiḥ
Dativesaṃśliṣṭāya saṃśliṣṭābhyām saṃśliṣṭebhyaḥ
Ablativesaṃśliṣṭāt saṃśliṣṭābhyām saṃśliṣṭebhyaḥ
Genitivesaṃśliṣṭasya saṃśliṣṭayoḥ saṃśliṣṭānām
Locativesaṃśliṣṭe saṃśliṣṭayoḥ saṃśliṣṭeṣu

Compound saṃśliṣṭa -

Adverb -saṃśliṣṭam -saṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria